C 50-1 Lakṣāhutipratiṣṭhāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 50/1
Title: Lakṣāhutipratiṣṭhāpaddhati
Dimensions: 22.7 x 4 cm x 83 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 526
Acc No.: Kesar 532
Remarks:
Reel No. C 50-1 Inventory No. 81767
Title Lakṣāhutipratiṣṭhāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State complete
Size 22.7 x 4.0 cm
Folios 89
Lines per Folio 5
Foliation figures in the middle of the right-hand margin and letters in the middle of the left-hand margin on the verso
Date of Copying SAM 526
Place of Deposit NAK
Accession No. 9/532
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
brahmopaindrasurendrarudramarutas (!) tanyati (!) vyastavai (!)
siddhair vedapadakramopiniṣadair (!) gāyanti yaṃ sāmagāḥ |
dhyānāvasthitatadgatena manasā dhyāyaṃti yaṃ yogino
yasyāntaṃ na gatā (!) surāsuragaṇair devāya tasmai namaḥ ||
devaṃ śrīpadmayoniṃ bhujavanacaturaṃ vedaśāstre(śvarepi)
viṣṇuṃ trailokyanāthaṃ danujamadahataṃ naumi devaṃ sadāhaṃ |
śūlī śrīcandradhārī giripatita(yānīdha)bhūtaṃ śivas tvaṃ,
devo yaṃ sarvabhūteśvarasakaladharo nāma rudro namo ʼstu ||
srvvaśāstrasamālokya, saṃgṛhya sāramuttamam |
yajñīnāṃ vidhisaṃpūrṇṇaṃ nāmaṃ taṃ yajñadīpakaṃ || (fol. 1v1–2r1)
End
dīparakṣā ||
yajña yajñaṃ gaccheti ya (!) visargganaṃ ||
gaccha 2 suraśreṣṭha (cātmasaṃsāvāhanaḥ) |
yatra brahmālayaṃ deva tatra gaccha hutāsana ||
agnivisarjjanaṃ || kalasa (!) dātavyaṃ || tāṃbūlāhutiṃ || kumārīnivekṣaṇaṃ ||
(fol. 89v2–4)
Colophon
iti yajñadīpakanāma śāstralakṣāhutipratiṣṭḥāpaddhatīttamaḥ (!) samāptaḥ ||
samvat 526 caitra (vadi) 5 (fol. 89v4–5)
Microfilm Details
Reel No. C 50/1
Exposures 92
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-03-2007
Bibliography