C 50-1 Lakṣāhutipratiṣṭhāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 50/1
Title: Lakṣāhutipratiṣṭhāpaddhati
Dimensions: 22.7 x 4 cm x 83 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 526
Acc No.: Kesar 532
Remarks:


Reel No. C 50-1 Inventory No. 81767

Title Lakṣāhutipratiṣṭhāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 22.7 x 4.0 cm

Folios 89

Lines per Folio 5

Foliation figures in the middle of the right-hand margin and letters in the middle of the left-hand margin on the verso

Date of Copying SAM 526

Place of Deposit NAK

Accession No. 9/532

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

brahmopaindrasurendrarudramarutas (!) tanyati (!) vyastavai (!)

siddhair vedapadakramopiniṣadair (!) gāyanti yaṃ sāmagāḥ |

dhyānāvasthitatadgatena manasā dhyāyaṃti yaṃ yogino

yasyāntaṃ na gatā (!) surāsuragaṇair devāya tasmai namaḥ ||

devaṃ śrīpadmayoniṃ bhujavanacaturaṃ vedaśāstre(śvarepi)

viṣṇuṃ trailokyanāthaṃ danujamadahataṃ naumi devaṃ sadāhaṃ |

śūlī śrīcandradhārī giripatita(yānīdha)bhūtaṃ śivas tvaṃ,

devo yaṃ sarvabhūteśvarasakaladharo nāma rudro namo ʼstu ||

srvvaśāstrasamālokya, saṃgṛhya sāramuttamam |

yajñīnāṃ vidhisaṃpūrṇṇaṃ nāmaṃ taṃ yajñadīpakaṃ || (fol. 1v1–2r1)

End

dīparakṣā ||

yajña yajñaṃ gaccheti ya (!)  visargganaṃ ||

gaccha 2 suraśreṣṭha (cātmasaṃsāvāhanaḥ) |

yatra brahmālayaṃ deva tatra gaccha hutāsana ||

agnivisarjjanaṃ || kalasa (!) dātavyaṃ || tāṃbūlāhutiṃ || kumārīnivekṣaṇaṃ || 

(fol. 89v2–4)

Colophon

iti yajñadīpakanāma śāstralakṣāhutipratiṣṭḥāpaddhatīttamaḥ (!) samāptaḥ ||

samvat 526 caitra (vadi) 5 (fol. 89v4–5)

Microfilm Details

Reel No. C 50/1

Exposures 92

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-03-2007

Bibliography